Menu principal:
Gayatri Mantra
Gayatris Universelles
Om Bhur bhuvah svah
Tat savitur varenyam
Bhargo devasya dhimahi
pracodayat- Rig Veda III.62.10
Om Vaishvanara ya vidhmahe
Lalela ya dhimahi
agnih pracodayat- Narayana Upanishad 1.82
Om Ekadanta ya vidmahe
Vakratunda ya dhimahi
dantih prachodayat
Ganapati Upanisad
Tatpurusha ya vidmahe
Vakratunda ya dhimahi
dantih prachodayat
Narayana Upanisad
Tat karata ya vidmahe
Hasti mukha ya dhimahi
Tanno dantih prachodayat
Maitrayani Samhita 2.6-9
Om Vag devyai cha vidmahe Kamaprada yai dhimahi Tanno devi pracodayat Sarsvatyai cha dheemahi Sarva Vidyatma dheemahiTanno Vanih Pracodayat
Om Vedatmana ya vidmahe
Hiranyagarbha ya dhimahi
Tanno brahma pracodayat
Om Mahadevyai cha vidmahe
Visnupatnyai cha dhimahi
laksmi pracodayat
Om Narayana ya vidmahe
Vasudeva ya dhimahi
visnuh pracodayat
Om Katyayana ya vidmahe
Kanya kumari dhimahi
durgih pracodayat
Om Tatpurusha ya vidmahe
Mahadeva ya dhimahi
rudrah pracodayat
Om Tat Purushas ya Vidmahe
Sahash rakshas ya
Mahadevas ya dheemahi
Rudrah Pracodayat
Om Bhaskara ya vidmahe
Divakara ya dhimahi
sryah pracodayat
Om Divakara ya vidmahe
Prabhakara ya dhimahi
adityah pracodayat
Bhaaskara ya Vidmahe
Maha dyuti kara ya dheemahi
Adityah Pracodayat
Om Vajranakha ya vidmahe
Tikshna da gumastra ya dhimahi
narasigumhah pracodayat
Om Adyayai vidmahe Parameshvaryai dhimahi kali pracodayat
Om Hamsa hamsa ya vidmahe Parama hamsa ya dhimahi hamsah pracodayat
Om Tatpurusha ya vidmahe Suvarna paksha ya dhimahi garudah pracodayat
Pakshirajaya Vidmahe Suvarnapakshaya dheemahi garudah Pracodayat
Om Tatpurusha ya vidmahe Mahasena ya dhimahi sanmukhah pracodayat
Om Tatpurusha ya vidmahe Chakratunda ya dhimahi nandih pracodayat
Om Ksira putra ya vidmahe Amrita tattva ya dhimahi candrah pracodayat
Prithivi
Om Prithividevyai vidmahe Sahashramsrta ya dhimahi prthvi pracodayat
Om Anjaneya ya vidmahe Ramaduta ya dhimahi hanuman pracodayat
Anjaneya ya Vidmahe Vayuputra ye dheemahiHanmah Pracodayat
Om Nadatma Na ya Vidmahe Maha pranava ya dheemahiPracodayat
Om Tatpurusha ya Vidmahe Sri bhoonisa ya dheemahirangah Pracodayat
Om Dasharatha ya Vidmahe Seeta Vallabha ya dheemahiRamah Pracodayat
Om Vasudeva ya Vidmahe Gitamrita ya dheemahiTanno Krsnah Pracodayat
Dhanurdhara ya Vidmahe Sarva Siddheecha dheemahi dhara Pracodayat
Om Neetva Devyaicha Vidmahe Visnu patneecha dheemahiTanno Nilah Pracodayat
Om Tat purusha ya Vidmahe Shrinivasa ya dheemahiTanvenkatah Pracodayat
Tatpurusha ya Vidmahe Vetrahastha ya dheemahiPracodayat
Om Lokaraksha ya Vidmahe Sesatalpaya dheemahiharih Pracodayat
Om Visgateeta ya Vidmahe Visvaroopa ya dheemahiViswah Pracodayat
Om Saishvara ya vidhmahe Sathya dheva ya dheemahi Sarvah prachodayath
Shree Bhaskara ya vidhmahe Sai dheyva ya dheemahi Surya prachodayath
Premaathmana ya vidhmahe Hiranyagarbha ya dheemahi Sathyah prachodayath
Sai Rama ya vidmahe Atma Rama ya dhimahi Baba pracodayath
mantram (Guru Bramha)
Om Gurur brahma gurur vishnu Gurur devo maheshvara saksat param brahma Tasmai shri gurave namah
Gam ganapataye namaha svaha Idam gam ganapataye idam na mama3xSrim mahalaksmiyai namaha svaha Idam srim mahalaksmiyai idam na mama3xDum durgaya namaha svaha Idam dum durgaya idam na mama3xAim sarasvatyai namaha svaha Idam aim sarasvatyai idam na mama3xNamah sivaya svaha Idam namah sivaya idam na mama3xBrahma dev ya namaha svaha Idam brahma dev idam na mama3xNamo narayanaya svaha Idam namo narayanaya idam na mama3xSri bhagavan sathya sai babaya namaha svaha Idam sri bhagavan sathya sai babaya idam na mama3x
Om Om
Sri ganesha ye namaha Sri sarasvati ye namaha... (see Index 6))
Maha Mantra
Sarvagya sarva devta Swarupa avatara dharma shanti prema Swarupa avatara shivam sundram Swarupa avatara anupama brahma Swarupa avatara Bhagavan shri shirdi sai nathaya namaha Bhagavan sri sathya sai babaya namaha Bhagavan sri prema sai nathaya namaha
koti pranam ho koti pranam ho koti pranam ho Shantih Shantih Shantih Shantih Shantih Shantih Shantih Shantih Shantih
Mantra Navagraha
Om Hrim hrim Suryaya namah Om Aim klim Somaya namaha Om Hum shrim Mangalayai namah Om Aim strim shrim Budhaya namah Om Hrim kleem hoom Brihaspataye namah Om Hreem shreem Shukraya Namah Om Aim hreem shreem Sanischaraya namah Om Aim brim Rahave namah Om Hreem aim Ketave namah
Mantra (Puja Shiva Linggam, tabur bunga 22x)
Nidhana pataye namaha Nidhana patantika ya namaha Urdhva ya namaha Urdhva linga ya namaha Hiranya ya namaha Hiranyalinga ya namaha Suvarna ya namaha Suvarnalinga ya namaha Divya ya namaha Divyalinga ya namaha Bhava ya namaha Bhavalinga ya namaha Sarva ya namaha Sarvalinga ya namaha Siva ya namaha Sivalinga ya namaha Jvala ya namaha Jvalalinga ya namaha Atma ya namaha Atmalinga ya namaha Parama ya namaha Paramalinga ya namaha
Mantra (Memercikkan tirta ke Rudraksha)
Om Sadyojaatam Prapadyaami Sadyojataajava Namo Namaha Bhavenaati Bhave Bhavasvamaam Bhavodbhavay Namaha
Mantra (Sentuhkan bunga yang telah dicelupkan ke serbuk cendana ke japamala)
Om Vamdevaya namah Jyeshthaaya namah Shreshthaya namah Rudraaya namah Kaalaya namah Kala vikarannaaya namah Bala vikaranaaya namah Balaaya namah Bala pramathanaaya namah Sarva bhoota damanaaya namah Manomanaaya namah
Mantra (Sambil mempersembahkan dupa)
Om Aghorebhyo ghorebhyo ghor ghor tarebhayaha sarva sharvvebhyo namaste astu rudra roopebhyaha
Mantra
Tatpurushaaya vidmahe Mahadevaaya dheemahi rudraha prachodayaat
Mantra
Eesana ssarva vidyanam Eswarah Sarva bhutanam Brahmadi patirpatir Brahma sivo me Astu sada sivom
Shiva
Namaste astu bhagavan visvesvaraya Mahadevaya tryambakaya trikalagnikalaya Kalagni rudraya nilakanthaya Sarvesvaraya Sadasivaya Srimanmahadevaya namah
Mrtyunjaya Mantram
Om Tryambakam yajamahe Sugandhim putsi vardhanam Uvarukam iva bandhanan Mrtyor muksiya mamertat
Narayani
Sarva mangala mangalye Shive sarvatha sadhike Sharanye tryambake gauri Naraayani namostute Naraayani namostute
Kesejahteraan
Ayur dehi dhanam dehi vidyam dehi mahesvari Samstamakhilam dehi dehime paramisvari
Devahitam Mantram - Yajur Veda 36.25
Taccaksur devahitam Purastacchukram uccarat Pasyema saradah satam Jivema saradah satam Srnuyama saradah satam Prabravama saradah satam Adinah syama saradah satam Bhuyasca saradah satat Veeryam asi veeryam mayi dhehi Om Balam asi balam mayi dhehi Om Tejo asi tejo mayi dhehi Om Ojo asi ojo mayi dhehi Om Manyur asi manyum mayi dhehi Om Saho asi saho mayi dhehi
Suktam - Atharvaveda 12.1.61 - 63
Namasyavapani jnanamaditih kamadgha parathana Yat unam tat ta a puryati prajapatih prathamaja rtasya Upasthaste anamiva ayaksama asmabhayam santu prthivi prasutah Dirgham na ayuh pratibhudyamana vayam tubhyam balihrtah syama Bhume matarni dhehi bha bhadraya supratishthitam Samvi dana diva kave shriyaam ma dhehi bhutyaam
Praarthana (doa kedamaian semesta)
Om Prasidha visve svare visva prasidha Om Prasidha visve svare veda rupini Om Prasidha visve svare mantra vigrahe Om Prasidha visve svare visva prasidha nah somo bhavatu brahma sam nah Sam no gravanah sam u santu yajnah Sam nah svarunam mitayo bhavantu Sam nah prasuvah sam u astu vedih Rigveda 7.035.07Shamno mitra sham varunaha Shamno bhavatvaryama Shamna indro bruhaspatih Shamno vishnu rurukramaha Namo brahmane Namaste vaayo Tvameva pratyaksham brahmaasi Tvaameva pratyaksham brahma vadisyaami Rutam vadisyaami Satyam vadishyami Tanmaamavatu Tad vaktaaramavatu Avatu maam Avatu vaktaaram Om Shantih Shantih Shantih Taittiriya UpanishadSahanaa vavatu sahanau bhunaktu Saha veeryam karavaavahai Tejasvi naavadheetamastu maa vidvishaavahai Om Shantih Shantih Shantih Taittiriya, Katha, dan Shvetashvatara UpanishadAapyaayantu mamaangaani vaak Praanashchakshuh shrotramatho Balamindriyaani cha sarvaani sarvam brahmopanishadam Maaham brahma niraakuryaam maa maa brahma niraakarod Niraakaranamastva niraakaranam me astu Tadaatmani nirate ya upanishatsu dharmaaste Mayi santu te mayi santu Om Shantih Shantih Shantih Kena Upanishad dan Chandogya UpanishadVaang me manasi pratishthitaa Mano me vaachi pratishthitam Aaveeraaveerma edhi vedasya ma aanisthah Shrutam me maa prahaaseer anenaadheetena Ahoraatraan samdadhaami ritam vadishyaami Satyam vadishyaami tanmaamavatu tadvaktaaramavatu Avatu maam avatu vaktaaram avatu vaktaaram Om Shantih Shantih Shantih - UpanishadBhadram karnebhih shrunuyaama devaah Bhadram pashyemaakshabhiryajatraah Sthirairangaistushtuvaamsastanoobhih Vyashema devahitam yadaayuh Svasti na indro vridhashravaah Svasti nah pooshaa vishwavedaah Svasti nastaarkshyo arishtanemih Svasti no brihaspatir dadhaatu Om Shantih Shantih Shantih - , Mandukya, dan Prashna Upanishad
Prasadham - Bhagavad Geetha 4-24, 15-14
Om Brahmaarpanam brahmahavir Brahmaaghau brahmanaahutam tena gantavyam Brahma karma samaadhinaa Shantih Shantih Shantih
Persembahan Panca Amrtam
Om Pancmrtam devata bhayo namaha Ksera samarpayami svaha Om Pancmrtam devata bhayo namaha Dadih samarpayami svaha Om Pancmrtam devata bhayo namaha Grta samarpayami svaha Om Pancamrtam devata bhayo namaha Madhu samarpayami svaha Om Pancamrtam devata bhayo namaha Sarkara samarpayami svaha
Yajna
Agnaye svaha Om Somaya svaha Om Agnisomabhyam svaha Om Visvebhyo devebhyah svaha Om Danvantaraye svaha Om Kuhvai svaha Om Anumatyai svaha Om Prajapataye svaha Om Dyavaprthivibhyo svaha Om Svistakrte svaha
Mantra (tvameva mata)
Tvameva mata cha pita tvameva Tvameva bandhushcha sakha tvameva Tvameva vidya dravinam tvameva Tvameva sarvam mama devadeva
Ahuti
Om Yadasya karmano atyaricam Yadva nyuna mihakaram Agnistat suistakrdvidyat sarvam svistm suhutam karotume Agnaye suistakrte sutahute Sarva prayascita hutinam kamanam Samardhyitray sarvanah kamantsamardha ya svaha Idam agnaye svistakrte idam namama
Kelapa
Gayatri 3xBhur bhuvah svah Tat savitur varenyam devasya dhimahi Dhiyoyonah pracodayat- Rig Veda III.62.10
Shuklam bharatharam vishnum Sashivarnam chathurbhujam vadanam dhyayeth Sarva vignopa shanthaye
Sri maha gana pataye namaha x (putar kelapa 3x)
(Pecah kelapa, kelapa dipegang)
Om Kayena vaca manasendrairva Budiatmana vaprakrti svabhavat yadvat sakalam parasmai Sai (Sriman) narayana yeti samarpayami - svaha
(Ngelukat, yajamana minum tirta 3x, yang lain mesirat)
Om Amrto pastaranam asi svaha Om Amrta pidhanam asi svaha Sathyam yasyah srir mayisrih svayetam svaha
Ahuti Mantra
Poornamadah poornamidam Poornat poornamudachyate poornamaadaya Poornamevavashishyate Brihadaranyaka dan Ishavasya Upanishad
Sarvam vaipurnam svaha3x
Shantih Shantih Shantih
Dyauh shantir antariksam shantih prthivisantir apah shantir osadayah shantih vanaspatayah shantih visvedevah shantir brahma shantih sarvam shantih santireva shantih sama shantiredhi Shantih Shantih Shantih Yajur Veda XXXVI.17
gurubhyo namaha Harihi Om
5 Lagu
Mantram Sarva Dharma
Tat sat sri narayana tu Purushotthama guru tuSiddha buddha tu Skanda vinaayaka Savitha paavaka tuBrahma mazda tu Yahva shakthi tu Esu pitha prabhu tuRudhra vishnu tu Ramakrishna tu Rahim tao tuVasudeva go Viswaroopa tu Chidaananda hari tuAdvitheeya tu Akaala nirbhaya Aatmalinga shiva tu
Méditation 1 à 3 minutes
Mantra - Brihadaaranyaka Upanishad 1.3.28
Asatho maa Sath gamaya Thamaso maa Jyothir gamaya Mrthyor maa Amrtham gamaya
samasta sukhino bhavantu x
Shantih Shantih Shantih
Mantra Pushpam
puspam veda Puspavan prajavan pasuman bhavati Candramava apam puspam Puspavan prajavan pasuman bhavati Ya evam veda Yopa mayatanam veda Ayatanavan bhavati apamayatanam Ayatanavan bhavati Yo agnerayatanam veda Ayatanavan bhavati Apovagner ayatanam Ayatanavan bhavati Ya evam veda Yopa mayatanam veda Ayatanavan bhavati apamaya tanam Ayatanavan bhavati Yova yorayatanam veda Ayatanavan bhavati Apovai va yorayatanam Ayatanavan bhavati Ya evam veda Yopa mayatanam veda Ayatanavan bhavati tapanna pamayatanam Ayatanavan bhavati Yo musya tapata ayatanan veda Ayatanavan bhavati Apova amusyatapata ayatanam Ayatanavan bhavati Ya evam veda Yopa mayatanam veda Ayatanavan bhavati vama pamayatnam Ayatanavan bhavati. Yascandra masa ayatanam veda Ayatanavan bhavati Apovai candra masa ayatanam Ayatanavan bhavati Ya evam veda Yopa mayatanam veda Ayatanavan bhavati va apamayatanam Ayatanavan bhavati Yo nakshtrana mayatanam veda Ayatanavan bhavati Apovai nakshtrana mayatanam Ayatanavan bhavati Ya evam veda Yopa mayatanam veda Ayatanavan bhavati Parjanyova apamayatanam Ayatanavan bhavati Yah parjanyasya syayatinam veda Ayatanavan bhavati Apovai parjanya syayatanam Ayatanavan bhavati Ya evam veda Yopa mayatanam veda Ayatanavan bhavati va apamayatanam Ayatavan bhavati Yassavatsa rasyaya tanam veda Ayatavan bhavati. Apovai samvasara ayatanam Ayatanavan bhavati Ya evam veda Yopsu navam pratistitam veda Pratyeva tistati (with Chandasee Index 5)
Jay jagadheesa harey Swami sathya sai hareyBhaktha jana samrakshaka x Parthi maheshwara Om Jay jagadheesa harey Sashi vadhana sree kara sarva prana pathey Swami sarva prana patheyAasritha kalpa latheeka x Aapadh bandhava Om Jay jagadheesa harey Matha pitha guru dhaivam mari anthayu neevey Swami mari anthayu neeveyNadha brahma jagan natha x Nagendra shayana Om Jay jagadheesa harey Omkara roopa ojaswi Siva sai mahadeva Sathya sai mahadevaMangala arathi anduko x Mandhara giridhari Om Jay jagadheesa harey Narayana narayana Om Sathya narayana narayana narayana OmNarayana narayana Om Sathya narayana narayana Om Sathya narayana narayana Om Om Jai sad guru deva (3x)
Shanti
shukino bhavanthu Sarve santu niraamayah badrani pashyanthu Maa kaschid dukha bhaak bhavet Brihadaaranyaka Upanishad 1.4.14
Shantih Shantih Shantih
Dyauh shantir Antariksam shantihPrthivisantir Apah shantir shantih Vanaspatayah shantih Visvedevah shantir shantih Sarvam shantih Santireva shantih Sama shantiredhi Shantih Shantih Shantih Yajur Veda XXXVI.17
gurubhyo namaha Harihi Om
Sembah
(Sembah puyung)Atma tatvatma sudamam svaha.
(Sembah dengan bunga untuk Shiva Raditya)Aditisyaparamjyoti Rakta teja namo'stute pankaja madhyastha Bhaskaraya namo'stute
(Sembah dengan bunga untuk Ista Devata)Nama deva adhisthannaya Sarva vyapi vai sivaya ekapratisthaya Ardhanaresvaryai namo namah
(Sembah dengan bunga untuk mohon anugrah)Anugraha manohara Devadattanugrahaka sarvapujanam Namah sarvanugrahaka devi mahasiddhi Yajnanga nirmalatmaka siddhisca dirghayuh Nirvighna sukha vrddhisca
(Sembah puyung)Deva suksma paramacintyaya nama svaha
Shantih Shantih Shantih Om
Tirta (Kidung Wargasari)
Vibhuti
pavithram baba vibhuthim Paramam vichithram leela vibhuthimishtaartha moksha pradhaanam Baba vibhuthim idham asrayami
Prasadham
brahmahavir Brahmaaghau brahmanaahutam tena gantavyam Brahma karma samaadhinaa Bhagavad Geetha 4-24
vaisvaanaro bhutvaa Praaninam deham aasritaah samaauyuktah Pachaamya annam catur vidham Bhagavad Geetha 15-14
(Harir daatha harir bhoktha Harir annam prajaapatih vipra shareerastu Bhoonkte bhojayathe harih)
(Pembagian Amritam)
is Agni Hotra mantra collected from internet, books, and especially from Hotri friends here in Bali. We use most of this puja mantra when miraculous Ganesha form of the sacrificial fire appeared in the foto of our Agni Hotra yajna held in Denpasar Bali in 2006.